Sunday, March 2, 2014

श्रीरामचरितम् -- सीताराम-कल्याणपर्यन्तम्


"This is the 12th lesson from the Sanskrit Reader- 6th standard, TamilNadu government, Department of School Education. (Pg.39-40) Here is an attempt to give a word to word meaning and translation. This is only put here with an intention to help Sanskrit beginner-Learners."
श्रीरामचरितम्
श्रीरामचन्द्रः श्रितपारिजातः समस्तकल्याणगुणाभिरामः
सीतामुखाम्भोरुहचञ्चरीकः निरन्तरं मङ्गलमातनोतु
पदविभागः-
श्रीरामचन्द्रः, श्रित-पारिजातः, समस्त-कल्याण-गुणाभिरामः, सीता-मुख-अम्भोरुह-चञ्चरीकः निरन्तरं मङ्गलम् आतनोतु
अन्वयः-
श्री रामचन्द्रः, श्रितपरीजातः, समस्तकल्याण-गुण-अभिरामः, सीता-मुख-अम्भोरुह-चञ्चरीकः निरन्तरं मङ्गलं आतनोतु।
प्रतिपदार्थः-
श्रीरामचन्द्रः - श्रीरामचन्द्र
समस्त-कल्याण-गुणाभिरामः - संपूर्ण कल्याण गुणों से युक्त
श्रितपारिजातः - आश्रित जनों के लिए पारिजात वृक्ष समान [पारमस्यास्तीति पारी समुद्रस्तत्र जातः, तस्य समुद्रोत्पन्नत्वात्] 1 N. of one of the five trees of Paradise, Nictanthus arbor-tristis
सीतामुख-अम्भोरुह- चञ्चरीकः -  सीता का मुख कमल के लिए भौरे के समान
निरन्तरं- निरन्तर
मङ्गलं - मङ्गल
आतनोतु - प्रदान करे
तात्पर्यम्-
संपूर्ण कल्याण गुणों से युक्त, आश्रित जनों के लिए पारिजात वृक्ष समान, सीता का मुख कमल के लिए भौरे के समान- श्री राम चन्द्र निरन्तर मङ्गल प्रदान करे।
श्लोकः - 1
आसीद्दशरथो नाम सूर्यवंशेऽथ पार्थिवः
भार्यास्तिस्रोsपि लब्ध्वाऽसौ तासु लेभे सन्ततिम् ॥१॥
पदविभागः -
आसीद् दशरथः नाम सूर्यवंशे अथ पार्थिवः भार्याः तिस्रः अपि लब्ध्वा असौ तासु सन्ततिं लेभे
अन्वयः -
अथ सूर्यवन्शे दशरथः नाम पार्थिवः आसीत्। असौ तिस्रः भार्याः लब्ध्वा अपि तासु सन्ततिं लेभे
प्रतिपदार्थः -
अथ - अब (प्रारम्भसूचक शब्द)
सूर्यवंशे - सूर्य वंश में
दशरथः नाम - दशरथ नाम का
पार्थिवः - राजा
आसीत् - था
तिस्रः - तीन
भार्याः - पत्नियों को
लब्ध्वा - पाकर
अपि - भी
असौ - उन्हें
तासु  - उन (में) से
सन्ततिं - संतान
- नहीं
लेभे - प्राप्त किया
तात्पर्यम् -
सूर्य वंश में दशरथ नाम का राजा था। तीन पत्निया पाकर उन्हे उन से संतान नहीं प्राप्त हुआ।
श्लोकः - 2
ततः सुमन्त्रवचनात् ऋश्यशृङ्गं भूपतिः
आनीय पुत्रकामेष्टिम् आरेभे सपुरोहितः ॥२॥
पदविभागः -
ततः सुमन्त्र वचनात् ऋश्य शृङ्गं भूपतिः आनीय पुत्र-कामेष्टिम् आरेभे सपुरोहितः
अन्वयः -
ततः भूपतिः सुमन्त्र-वचनात् ऋश्य-शृङ्गं आनीय सपुरोहितः पुत्रकामेष्टिम् आरेभे
प्रतिपदार्थः -
ततः - तब
- वह
भूपतिः - राजा
सुमन्त्र-वचनात् - सुमन्त्र के कहने पर
ऋश्यशृङ्गं - ऋश्यशृङ्ग ऋषि को
आनीय - लाकर
सपुरोहितः - पुरोहितों के साथ मिलकर
पुत्रकामेष्टिम् - पुत्र की कामना पूरी करने के लिये यज्ञ
आरेभे - आरम्भ किया
तात्पर्यम् - उस राजा ने सुमन्त्र के कहने पर ऋश्यशृङ्ग ऋषि को बुलाकर पुरोहितो के सहित पुत्र कामना से यज्ञ प्रारम्भ किया
श्लोकः - 3
अथाग्नेरुत्थितः कश्चित् गृहीत्वा पायसं चरुम्
एतत्प्राशय पत्नीस्त्वं  इत्युक्त्वाऽदान्नृपाय सः॥३॥
पदविभागः -
अथ अग्नेः उत्थितः कश्चित् गृहीत्वा पायसं चरुम् एतत् प्राशय पत्नीः त्वं  इति उक्त्वा अदात् नृपाय सः।
अन्वयः-
अथ कश्चित् अग्नेः उत्थितः, पायसं चरुम् गृहित्वा, “एतत् त्वं पत्नीः प्राशयइति उक्त्वा सः नृपाय अदात्। 
प्रतिपदार्थः -
अथ - तब
अग्नेः - अग्नि से
उत्थितः - निकला हुआ
कश्चित् - कोई
पायसं - खीर
चरुम् - [चर् उन्] An oblation of rice or barley boiled for presentation to the gods and the manes;
गृहित्वा - लेकर
सः - वह 
एतत् - यह
त्वं - तुम 
पत्नीः - पत्नियो को 
प्राशय - खाने के लिये दो, खिलाओ
इति उक्त्वा - ऐसा कह कर
नृपाय - राजा के लिये
अदात् - दिया
तात्पर्यम् -
तब अग्नि से निकला हुआ कोई यज्ञपुरुष खीर लेकर आया, “यह तुम पत्नियो को खिलाओऐसा कह कर राजा को दिया
श्लोकः - 4
पूर्णे कालेऽथ कौसल्या सज्जनांभोजभास्करम्
अजीजनद्रामचन्द्रं कैकेयी भरतं तथा ॥४॥
पदविभागः -
पूर्णे काले अथ कौसल्या सज्जन-अम्भोज-भास्करम् अजीजनद् रामचन्द्रम् कैकेयी भरतम् तथा
अन्वयः - अथ पूर्णे काले कौसल्या सज्जन-अम्भोज-भास्करम् रामचन्द्रम् तथा कैकेयी भरतम् (अजीजनद्)
प्रतिपदार्थः -
अथ - इस प्रकार
पूर्णे काले - समय पूरा होने पर
कौसल्या - कौसल्या ने
सज्जन-अम्भोज-भास्करम् - कमल समान सज्जनों के लिए सूर्य को
रामचन्द्रम् - रामचन्द्र को
तथा - तथा
कैकेयी - कैकेयी ने
भरतम् - भरत को 
अजीजनद् - जन्म दिया  
तात्पर्यम् -
इस प्रकार समय पूरा होने पर कौसल्या ने कमल समान सज्जनों के लिए सूर्य को रामचन्द्र को तथा कैकेयी ने भरत को  जन्म दिया  
श्लोकः - 5
ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत् सुतौ
अकारयत् पिता तेषां जातकर्मादिकं द्विजैः ॥५॥
पदविभागः -
ततः लक्ष्मण-शत्रुघ्नौ सुमित्रा अजीजनत् सुतौ अकारयत् पिता तेषां जातकर्म-आदिकं द्विजैः।
अन्वयः-
ततः सुमित्रा लक्ष्मणशत्रुघ्नौ सुतौ अजीजनत्। पिता तेषां जातकर्म-आदिकं द्विजैः अकारयत्
प्रतिपदार्थः -
ततो - तब
सुमित्रा - सुमित्रा ने
लक्ष्मणशत्रुघ्नौ - लक्ष्मण और शत्रुघ्न को
सुतौ - दो पुत्रों को
अजीजनत् - जन्म दिया
पिता - पिता ने
तेषां - उनका
जातकर्मादिकं - जातकर्म आदि संस्कार
द्विजैः - ब्रह्मणो के द्वारा
अकारयत् - करवाया 
तात्पर्यम् -
तब सुमित्रा ने  लक्ष्मण और शत्रुघ्न नामक पुत्रों को जन्म दिया। उनके पिता ने ब्राह्मणों के द्वारा
उनका जातकर्म आदि संस्कार करवाया
श्लोकः - 6
ततः कदाचिदागत्य विश्वामित्रो महामुनिः
ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम्  ॥६॥
पदविभागः -
ततः कदाचिद् आगत्य विश्वामित्रः महामुनिः ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम्
अन्वयः -
ततः कदाचिद् महामुनिः विश्वामित्रः आगत्य यज्ञरक्षार्थम् शक्तिधरोपमम् रामं ययाचे
प्रतिपदार्थः -
ततः - तब
कदाचिद् - एकबार
महामुनिः - महामुनि
विश्वामित्रः - विश्वामित्र
आगत्य - आकर
यज्ञरक्षार्थम् - यज्ञ कि रक्षा के लिये
शक्तिधरोपमम् - शक्ति को धारण करणे वाले
रामं - राम को
ययाचे - माँगा
तात्पर्यम् -
तब एकबार महामुनि विश्वामित्र आकर यज्ञ कि रक्षा के लिये शक्ति को धारण करणे वाले राम को (साथ भेजने के लिए) पूछा
श्लोकः - 7
गच्छन् सहानुजो रामः कौशिकेन प्रचोदितः।
ताटकामवधीद्धीमान् लोकपीडनतत्पराम् ॥७॥
पदविभागः-
गच्छन् सह-अनुजः रामः कौशिकेन प्रचोदितः ताटकाम् अवधीद् धीमान् लोक-पीडन-तत्पराम्
अन्वयः-
धीमान् रामः सह अनुजः कौशिकेन प्रचोदितः गच्छन् लोक-पीडन-तत्पराम् ताटकाम् अवधीत्
प्रतिपदार्थः -
धीमान् - बुद्धिमान्
राम - राम ने
सह-अनुजः - भाई के साथ
कौशिकेन - कौशिक के द्वारा
प्रचोदितः - प्रेरित होते हुए
गच्छन् - जाते हुये
लोक-पीडन-तत्पराम् - संसार को पीडा देने के लिए तत्पर
ताटकाम् - ताटका नाम की राक्षसी को
अवधीद् - मार दिया
तात्पर्यम् -
बुद्धिमान् राम ने भाई के साथ, कौशिक द्वारा प्रेरित होकर जाते हुये, संसार को पीडा देने के लिए तत्पर ताटका नाम की राक्षसी को मार दिया।
श्लोकः - 8
ततः सिद्धाश्रमं प्राप्य कौशिकः सह राघवः।
अध्वरं समारेभे राक्षसाश्च समागमन् ॥८॥
पदविभागः-
ततः सिद्ध-आश्रमम् प्राप्य कौशिकः सह राघवः अध्वरं समारेभे राक्षसाः समागमन्
अन्वयः -
ततः कौशिकः सह राघवः सिद्ध-आश्रमं प्राप्य, अध्वरं समारेभे। राक्षसाः समागमन्
प्रतिपदार्थः -
ततः - तब
कौशिकः - विश्वामित्र
सह राघवः - राम के साथ
सिद्ध-आश्रमं - सिद्धाश्रम को, विश्वामित्र का आश्रम
प्राप्य - प्राप्त कर, पहुँच कर
अध्वरं - यज्ञ को
समारेभे - प्रारम्भ किया
राक्षसाः - और राक्षस
समागमन् - आगए
तात्पर्यम् - 
तब विश्वामित्र राम के साथ सिद्धाश्रम पहुँच कर यज्ञ को प्रारम्भ किया। और राक्षस आगए।
श्लोकः - 9
राघवस्तु ततोऽस्रेण क्षिप्त्वा मारीचमर्णवे
सुबाहुप्रमुखान् हत्वा यज्ञं चापालयन्मुनेः॥९॥
पदविभागः -
राघवः तु ततः अस्रेण क्षिप्त्वा मारीचम् अर्णवे सुबाहुप्रमुखान् हत्वा यज्ञं अपालयन् मुनेः।
अन्वयः -
ततः अर्णवे राघवः अस्रेण क्षिप्त्वा मारीचम्, सुबाहुप्रमखान् हत्वा मुनेः यज्ञं अपालयन्।
प्रतिपदार्थः-
ततः - तब
अर्णवे - संघर्ष में
तु - निश्चित ही
राघवः - राम ने
अस्रेण - अस्त्र से
क्षिप्त्वा - फेंककर
मारीचम् - मारीच को
- और
सुबाहुप्रमुखान् - सुबाहु के सहित अन्य प्रमुखो राक्षसों को
हत्वा - मारकर
मुनेः - मुनि के
यज्ञं - यज्ञ (को) की
अपालयन् - पालन किया, रक्षा किया
तात्पर्यम् -
तब संघर्ष में निश्चित ही राम ने अस्त्रों से मारीच को और सुबाहु के सहित अन्य प्रमुख राक्षसों को
मारकर मुनि के यज्ञ की रक्षा की।
श्लोकः - 10
कौशिकेन ततो रामो नीयमानः सहानुजः।
अहल्याशापनिर्मोक्षं कृत्वा संप्राप मैथिलीम् ॥१०॥
पदविभागः -
कौशिकेन ततः रामः नीयमानः सह-अनुजः अहल्या-शाप-निर्मोक्षं कृत्वा संप्राप मैथिलीम्
अन्वयः-
ततः रामः सह-अनुजः कौशिकेन नीयमानः अहल्या-शाप-निर्मोक्षं कृत्वा मैथिलीम् संप्राप
प्रतिपदार्थः-
ततः - तब 
सह-अनुजः - भाई के साथ (लक्ष्मण)
रामः - राम
कौशिकेन - विश्वामित्र द्वारा
नीयमानः - लेजाए जाते हुए
अहल्या - अहिल्या को
शापनिर्मोक्षं - श्राप से मुक्ति
कृत्वा - करके
मैथिलीम् - मिथिला नगरी (सीता?)
संप्राप - पहुँचे
तात्पर्यम् -
तब श्रीराम, अनुज लक्ष्मण के सहित, विश्वामित्र के द्वारा लेजाए जाते हुए, अहल्या को शाप मुक्त कराके मिथिला नगरी आये
श्लोकः - 11
जनकेनार्चितो रामः कौशिकेन प्रचोदितः।
सीतानिमित्तमानीतं बभञ्ज धनुरैश्वर्यम् ॥११॥
पदविभागः
जनकेन अर्चितः रामः कौशिकेन प्रचोदितः सीता-निमित्तम् आनीतं बभञ्ज धनुः ऐश्वर्यम्
अन्वयः -
जनकेन अर्चितः, रामः कौशिकेन प्रचोदितः सीतानिमित्तम् आनीतं ऐश्वर्यम् धनुः बभञ्ज।
प्रतिपदार्थः -
जनकेन - जनक के द्वारा
अर्चितः - पूजित हुए
कौशिकेन - विश्वामित्र द्वारा
प्रचोदितः - प्रेरित होते हुए
रामः - राम
सीतानिमित्तम् - सीता के लिये
आनीतं - आये
धनुः ऐश्वर्यम् - ईश्वर धनुष, शिव धनुष
बभञ्ज - भङ्ग किया, तोडा
तात्पर्यम् -
जनक के द्वारा पूजित हुए, विश्वामित्र द्वारा प्रेरित होते हुए, राम सीता के लिये लाये गए शिव धनुष को तोडा।
श्लोकः - 12
ततो दशरथं दूतैः आनाय्य मिथिलाधिपः।
रामादिभ्यस्तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥१२॥
पदविभाग -
ततः दशरथं दूतैः आनीय मिथिलाधिपः रामादिभ्यः तत् सुतेभ्यः सीताद्याः कन्यकाः ददौ
अन्वयः -
ततः  मिथिलाधिपः दूतैः दशरथं आनीय तत्-सुतेभ्यः रामादिभ्यः सीताद्याः कन्यकाः ददौ।
प्रतिपदार्थः -
ततः - तब
मिथिलाधिपः - मिथिला के राजा ने
दूतैः - दूतों के द्वारा
दशरथं - दशरथ को
आनीय - लाकर
रामादिभ्यः - राम आदि
तत्-सुतेभ्यः - उनके पुत्रों के लिये
सीताद्याः - सीता आदि
कन्यकाः - कन्याओं को
ददौ - (विवाह में कन्यादान) दिया
तात्पर्यम् -
तब मिथिला के राजा ने दूतों के द्वारा दशरथ को बुलाकर, उनके रामादि पुत्रो के लिये सीता आदि कन्याओं का प्रदान किया।
 

No comments:

Post a Comment