Thursday, January 30, 2020

विसर्गसन्धिः (visarga sandhi)

१. ओत्वम्

अ + ः + अ / मृदुव्यञ्जनम् / अनुनासिकः / अन्तस्थः = ओ
अ + ः + अ
रामः + अनन्तः = रामो + अनन्तः = रामोनन्तः

अ + ः + मृदुव्यञ्जनम्
रामः + जनकः = रामो जनकः । (मृदुव्यञ्जनम्)

अ + ः +  अनुनासिकः
रामः + नयति = रामो नयति । (अनुनासिकः)

अ + ः + अन्तस्थः
रामः + याति = रामो याति । (अन्तस्थः)


रामः + अत्ति = रामोत्ति । (अकारः)
रामः + जयते = रामो जयते । (मृदुव्यञ्जनम्)

२. जिह्वामूलीयः / उपध्मानीयः

स्वर + ः + क/ख/प/फ= स्वरः + क/ख/प/फ (जिह्वामूलीयः / उपध्मानीयः विकल्पेन)
रामः + खादति (जिह्वामूलीयः)
रामः पखति (उपध्मानीयः)

३. लोपः

३.१ आ + ः + स्वरः / मृदुव्यञ्जनम् / अन्तस्थः /अनुनासिकः = आ (विसर्गलोपः)
३.२ अ + ः + स्वरः (अ विहाय) = अ (विसर्गलोपः)
देवाः + वयम् = देवा वयम् ।
रामः + इच्छति = राम इच्छति ।

४. रेफः

इ-औ + ः + स्वर / मृदुव्यञ्जनम् / अन्तस्थः / अनुनासिकः = इ-औ + र्  + स्वर / मृदुव्यञ्जनम् / अन्तस्थः / अनुनासिकः ।
शम्भुः + इच्छति = शम्भुरिच्छति । (स्वरः)
हरिः + जयते = हरिर्जयते । (मृदुव्यञ्जनम्)
शम्भुः + विजयते = शम्भुर्विजयते । (अन्तस्थः)

५. स / श /ष

अ-औ + ः + ट/ठ/त/थ/श/ष/स = अ-औ + स् + ट/ठ/त/थ/श/ष/स ।
हरिः + तिष्ठति = हरिस्तिष्ठति ।
शम्भुः + स्थाणुः = शम्भुस्स्थाणुः ।
रामः + चरति = राम + स् + चरति -> राम + श् + चरति = रामश्चरति ।
रामः + टङ्कारम् = राम + स् + टङ्कारम् -> राम + ष् + टङ्कारम् = रामष्टङ्कारम् ।