Tuesday, August 30, 2016

वातपुरनाथाष्टकम् (vAtapuranAthAShTakam)

बालोपयोगिनी संस्कृतसामग्री

॥ वातपुरनाथाष्टकम् ॥

कुन्द-सुमवृन्द-सम-मन्दहसितास्यम्
नन्द-कुलनन्द-भरतुन्दलनकन्दम् ।
पूतनिजगीतलवधूतदुरितं तं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥१॥
नीलतर-जाल-धरभालहरिरम्यं
लोलतरशीलयुतबालजनलीलम् ।
जालनतिशील-मपि पालयितुकामं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥२॥
कंसरणहिंसमिह संसरणजात-
क्लान्तिभरशान्तिकरकान्तिझरवीतम् ।
वातमुखधातुजनिपातभयघातं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥३॥
जातुधुरिपातुकमिहातुरजनंद्राक्
शोकभरमूकमपि तोकमिव पान्तम् ।
भृङ्गरुचिसङ्गरकृदङ्गलतिकं तं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥४॥
पापभवतापभरकोपशमनार्था
श्वासकरभासमृदुहासरुचिरास्यम् ।
रोगचयभोगभयवेगहरमेकम्
वातपुरनाथ-मिम-मातनु हृदब्जे॥५॥
घोषकुलदोषहर वेषमुपयान्तं
पूषशतदूषकविभूषणगणाढ्यम् ।
भुक्तिमपिमुक्तिमतिभक्तिषु ददानं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥६॥
पापक-दुराप-मतितापहर-शोभ
स्वापघनमामतदुमापतिसमेतम
दूनतरदीनसुखदानकृतदीक्षं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥७॥
पादपतदादरणमोदपरिपूर्णं
जीवमुखदेवजनसेवनफलाङ्घ्रिम्
रूक्षभवमोक्षकृतदीक्षनिजवीक्षं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥८॥
भृत्यग
ण-पत्युदित-नुत्युचित-मोदं,
स्पष्टमिद-मष्टक-मदुष्ट-करणार्हम् ।
आदधत-मादरद-मादिलय-शून्यं,
वातपुर-नाथमिम-मातनु हृदब्जे ॥ ९ ॥

इति महामहोपाध्यायेन ब्रह्मश्रीगणपतिशास्त्रिणा विरचितं श्रीवातपुर-नाथाष्टकम् संपूर्णम्॥

(भ्रात्रा रामप्रकाशेन टङ्कितम्)