Saturday, March 15, 2014

01 Balakanda 09 Sarga बालकाण्डः ०९ सर्गः

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । 
ऋत्विग्भिरुपदिष्टो ऽयं पुरावृत्तो मया श्रुतः ।। 1.9.1 ।। 


सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् । 
ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति ।। 1.9.2 ।। 


कश्यपस्य तु पुत्रो ऽस्ति विभण्डक इति श्रुतः । 
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ।। 1.9.3 ।। 


स वने नित्यसंवृद्धो मुनिर्वनचरः सदा । 
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।। 1.9.4 ।। 


द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः । 
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ।। 1.9.5 ।। 


तस्यैवं वर्तमानस्य कालः समभिवर्तत । 
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ।। 1.9.6 ।। 


एतस्मिन्नेव काले तु रोमपादः प्रतापवान् । 
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ।। 1.9.7 ।। 


तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा । 
अनावृऺष्टिः सुघोरा वै सर्वभूतभयावहा ।। 1.9.8 ।। 


अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः । 
ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ।। 1.9.9 ।। 


भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः । 
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।। 1.9.10 ।। 


वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । 
विभण्डकसुतं राजन् सर्वोपायैरिहानय ।। 1.9.11 ।। 


आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् । 
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ।। 1.9.12 ।। 


तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । 
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ।। 1.9.13 ।। 


ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् । 
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ।। 1.9.14 ।। 


ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । 
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ।। 1.9.15 ।। 


वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान् । 
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ।। 1.9.16 ।। 


एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । 
आनीतो ऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ।। 1.9.17 ।। 


ऋश्यशृङ्गस्तु जामाता पुत्रान् तव विधास्यति । 
सनत्कुमारकथितमेतावद्व्याहृतं मया ।। 1.9.18 ।। 


अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत । 
यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ।। 1.9.19 ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे नवमः सर्गः ।। 9 ।।

No comments:

Post a Comment