Sunday, June 30, 2013

01 Balakanda 001 Sarga बालकाण्डः ०१ सर्गः

This is a work in progress which will be updated often. Hence, keep visiting!

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।। 1.1.1 ।। 


पदपाठः


व्याकरणम्

तपःस्वाध्यायनिरतं = तपश्च स्वाध्ययश्च तपःस्वाध्यायौ (द्वन्द्व समासः) तयोः निरतम् (षष्ठी तत्पुरुष समासः)
तपः =  सकारान्तनपुंसकलिङ्गः तपस् शब्दः = तप सन्तापे (भ्वादिः) + घञ्
स्वाध्यायः = स्वस्य अध्यायः
अध्यायः = अधि  इङ् अध्ययने (नित्यमधिपूर्वः) + घञ्

निरतम् = नि + रमु क्रीडायाम्  (भ्वादिः) + क्तः
तपस्वी = नकारान्तपुंलिङ्गः तपस्विन् शब्दः = तप संतापे + तपःसहस्राभ्यां विनीनी (5.2.102)
वाग्विदां = वाचं वेत्तीति वाग्वित् तेषाम् (वित्=विद ज्ञाने + क्विप् 3.2.61)
वरम् = वॄञ् वरणे + अप् (3.3.57)
नारदं =

परिपप्रच्छ =
वाल्मीकिर्मुनिपुङ्गवम् = वाल्मीकिः + मुनिपुङ्गवम् (विसर्गसन्धिः)
                                   => मुनीनां पुङ्गवः तम्

को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ।। 1.1.2 ।।

पदपाठः

कः नु अस्मिन् साम्प्रतम् लोके गुणवान् कः च वीर्यवान् धर्मज्ञः च कृतज्ञः च सत्यवाक्यः दृढव्रतः

व्याकरणम्

कः
नु => अव्ययः
अस्मिन् => मकारान्तः‍ पुल्लिङ्गः इदम् शब्दः सप्तमी‍ एकवचनम्।
साम्प्रतम् => सं च प्रति च द्वयोः समाहारः। ततः‍ प्रज्ञाद्यण्।
लोके => अकारान्तः‍ पुल्लिङ्गः लोक शब्दः सप्तमी‍ एकवचनम्।
    => ऋ / क दीप्तौ (अवलंबः‍ कविकल्पद्रुमः‍)
गुणवान् => गुणो विद्यते अस्य => गुण +‍ मतुप् मस्य वत्वम्।
कः

वीर्यवान् => वीर्यो विद्यते अस्य =>वीर्य +‍ मतुप् मस्य वत्वम्।
धर्मज्ञः => धर्मं जानातीति । ज्ञा +‍ कः।

कृतज्ञः => कृतं‍ उपकृतं‍ जानाति स्वीकरोति यः । क्षा +‍ कः ।

सत्यवाक्यः => सत्यं‍ वाक्यं‍ यस्य सः (बहुव्रीहिः)
दृढव्रतः => दृढं‍ व्रतं‍ यस्य सः (बहुव्रीहिः)
       => दृह् वृद्धौ +‍ क्तः‍ । निपातनात् साधुः।
       => व्रियते इति => वृञ् वरणे + बाहुलकात् अतच् । सच कित्।

चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ।। 1.1.3 ।।

पदपाठः

चारित्रेण च कः‍ युक्तः सर्वभूतेषु कः‍ हितः विद्वान् कः‍ कः‍ समर्थः‍ च कः‍ च एक प्रियदर्शनः ॥

व्याकरणम्

चारित्रेण = चर + अर्तिलूधूसूखनसहचर इत्रः (पा॥ ३।२।१८४) ॥
च = अव्ययः
कः = पुल्लिङ्गः किं शब्दः‍, प्रथमा विभक्तिः, एकवचनम्।
युक्तः = युजिर् योगे + क्तः॥
सर्वभूतेषु = सर्वे च ते भूताश्च सर्वभूताः। तेषु ॥
कः =
हितः = धा / हि + क्तः
विद्वान् = वेत्तीति = विद् + शतृ । "विदेः शतुर्वसुः" (पा ७।१।३६) = विद् + वस् ॥
कः
कः
समर्थः = समर्थयते इति ॥ सम् + अर्थ उपयाच्ञायाम् + पचाद्यच् ॥

कः

एकप्रियदर्शनः = एकश्चासौ प्रियदर्शनश्च॥ प्रियश्चासौ दर्शनश्च ॥ एकः = इ + कन् ॥ प्रियः = प्रीणातीति ॥ प्री+ "इगुपधज्ञाप्रीकिरः कः।" (पा। ३।१।१३५)॥ दर्शनः = दृशिर् प्रेक्षणे + ल्युट्

आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।। 1.1.4 ।।
 

पदपाठः

आत्मवान् कः‍ जितक्रोधः द्युतिमान् कः‍ अनसूयकः कस्य बिभ्यति देवाः च जातरोषस्य संयुगे ॥

व्याकरणम्

आत्मवान् = आत्मा अस्यास्तीति अत सातत्यगमने + मनिण् (उणादि ४।१५२)
कः
जितक्रोधः = जितः क्रोधः येन सः जीञ् जये + क्तः, क्रुध् क्रोधे + क्तः
मतिमान् = मतिरस्यास्तीति
कः
अनसूयकः = असूयां करोतीति असूयकः, न असूयकः अनसूयकः
           असूया= असू ञ असूयायां + यक् + अ
कस्य
बिभ्यति = भी भये। लट्, प्रथमपुरुष, एकवचनम्
देवाः = दीव्यति आनन्देन क्रीडतीति = दिव + अच्

जातरोषस्य = जातः रोषः यस्य सः, तस्य
               जनि प्रादुर्भावे कर्तरि क्तः
               रुष् + घञ्
संयुगे = सङ्गता रथयुगाः यस्मिन्
           युजिर् योगे + घञ् (उक्थादिषु युगशब्दस्य पाठात् निपातनादगुणत्वम् "विशेषोऽसौ निपातनमिष्यते कालविशेषे रथाद्युपकरणे च" इति वृत्तिः


एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थो ऽसि ज्ञातुमेवंविधं नरम् ।। 1.1.5 ।।

पदपाठः


व्याकरणम्

एतत् 
इच्छामि
अहं => अस् + मदिक् (युष्यसिभ्यां मदिक् उणादि १।१३६ / १३८)
श्रोतुं => श्रूञ् श्रवणे + तुमुन्
परं => पॄ भावे अप् (ऋदोरप् पा। ३।३।५७)
कौतूहलं => कुतूं चर्ममयतैलादिपात्रवत् अन्तर्हलति सोत्सुकं कर्Oति हल् + अच्
हि = अव्ययः।
मे = अस्मच्छब्दः‍ चतुर्थी एकवचनम्।
महर्षे = महान् चासौ ऋषिश्च (विशेषणपूर्वपदकर्मधारय समासः)
त्वं = युष्मच्छब्दः द्वितीया बहुवचनम्।
समर्थः =
असि = अस् भुवि लट् मध्यमपुरुषः एकवचनम्।
ज्ञातुम् = ज्ञा +‍ तुमुन्
एवं = अव्ययः।
विधं = अव्ययः।
नरम् =


श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।। 1.1.6 ।। 

श्रुत्वा

एतत्
त्रिलोकज्ञः
वाल्मीकेः
नारदः
वचः
श्रूयताम्
इति

आमन्त्र्य
प्रहृष्टः
वाक्यम्
अब्रवीत्






बहवो दुर्ल्लभाश्चैव ये त्वया कीर्त्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ।। 1.1.7 ।।
बहवः
दुर्लभाः

एव
ये
त्वया
कीर्तिताः
गुणाः
मुने
वक्ष्यामि
अहं
बुद्ध्वा
तैः
युक्तः
श्रूयतां
नरः

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ।। 1.1.8 ।।

इक्ष्वाकुवंशप्रभवः
रामः
नाम
जनैः
श्रुतः
नियतात्मा
महावीर्यः
द्युतिमान्
धृतिमान्
वशी


बुद्धिमान्नीतिमान् वाग्ग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। 1.1.9 ।।
बुद्धिमान्
नीतिमान्
वाग्मी
श्रीमान्
शत्रुनिबर्हणः
विपुलांसः
महाबाहुः
कम्बुग्रीवो
महाहनुः

महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ।। 1.1.10 ।।

महोरस्कः
महेष्वासः
गूढजत्रुः
अरिन्दमः
आजानुबाहुः
सुशिराः
सुललाटः
सुविक्रमः


समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11 ।। 

समः
समविभक्ताङ्गः
स्निग्धवर्णः
प्रतापवान्
पीनवक्षाः
विशालाक्षः
लक्ष्मीवाञ्
शुभलक्षणः




धर्म्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।। 1.1.12 ।।

धर्मज्ञः
सत्यसन्धश्च
प्रजानां

हिते
रतः
यशस्वी
ज्ञानसम्पन्नः
शुचिः
वश्यः
समाधिमान्


प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।। 1.1.13 ।।
प्रजापतिसमः
श्रीमान्
धाता
रिपुनिषूदनः
रक्षिता
जीवलोकस्य
धर्मस्य
परिरक्षिता



रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।। 1.1.14 ।।

रक्षिता‍
स्वस्य
धर्मस्य
स्वजनस्य

रक्षिता
वेदवेदाङ्गतत्त्वज्ञः
धनुर्वेदे

निष्ठितः

सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।। 1.1.15 ।।
सर्वशास्त्रार्थतत्त्वज्ञः
स्मृतिमान्
प्रतिभानवान्
सर्वलोकप्रियः
साधुः
अदीनात्मा
विचक्षणः

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ।। 1.1.16 ।।
सर्वदा
अभिगतः
सद्भिः
समुद्र
इव
सिन्धुभिः
आर्यः
सर्वसमः

एव
सदा
एकप्रियदर्शनः

स च सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः ।
समुद्र इव गाम्भीर्य्ये धैर्येण हिमवानिव ।। 1.1.17 ।।


सर्वगुणोपेतः
कौसल्यानन्दवर्धनः
समुद्र
इव
गाम्भीर्ये
धैर्येण
हिमवान्
इव

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। 1.1.18 ।।

विष्णुना
सदृशः
वीर्ये
सोमवत्
प्रियदर्शनः
कालाग्निसदृशः
क्रोधे
क्षमया
पृथिवीसमः


धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।। 1.1.19 ।।

धनदेन
समस्त्यागे
सत्ये
धर्म
इवापरः
तम्
एवङ्गुणसम्पन्नं
रामं
सत्यपराक्रमम्


ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। 1.1.20 ।।


ज्येष्ठं
श्रेष्ठगुणैर्युक्तं
प्रियं
दशरथः
सुतम्


यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।
तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ।। 1.1.21 ।।
यौवराज्येन
संयोक्तुम्
ऐच्छत्
प्रीत्या
महीपतिः
तस्य
अभिषेकसम्भारान्
दृष्ट्वा
भार्याथ
कैकयी
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ।। 1.1.22 ।।

पूर्वं
दत्तवरा
देवी
वरमेनमयाचत
विवासनं

रामस्य
भरतस्य
अभिषेचनम्

स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ।। 1.1.23 ।।
सः
सत्यवचनात्
राजा
धर्मपाशेन
संयतः
विवासयामास
सुतं
रामं
दशरथः
प्रियम्

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। 1.1.24 ।।
सः
जगाम
वनं
वीरः
प्रतिज्ञाम्
अनुपालयन्
पितुः
वचननिर्देशात्
कैकेय्याः
प्रियकारणात्

तं व्रजन्तं प्रियो भ्राता लक्ष्मणो ऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्द्धनः ।। 1.1.25 ।।
तं
व्रजन्तं
प्रियः
भ्राता
लक्ष्मणः
अनुजगाम

स्नेहात्
विनयसम्पन्नः
सुमित्रानन्दवर्धनः

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। 1.1.26 ।।

जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। 1.1.27 ।।

जनकस्य
कुले
जाता
देवमाया
इव
निर्मिता
सर्वलक्षणसम्पन्ना
नारीणामुत्तमा
वधूः

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। 1.1.28 ।।
सीता
अपि
अनुगता
रामं
शशिनं
रोहिणी
यथा

पौरैः
अनुगतः
दूरम्
पित्रा
दशरथेन


शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्ज्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। 1.1.29 ।।
शृङ्गवेरपुरे
सूतं
गङ्गाकूले
व्यसर्जयत्

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।। 1.1.30 ।।

गुहेन
सहितः
रामः
लक्ष्मणेन

सीतया
ते
वनेन
वनं
गत्वा
नदीः
तीर्त्वा
बहूदकाः



चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।। 1.1.31 ।।
चित्रकूटमनुप्राप्य
भरद्वाजस्य
शासनात्

रम्यम्
आवसथम्
कृत्व
रममाणाः
वने
त्रयः

देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम् ।
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ।। 1.1.32 ।।

राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ।। 1.1.33 ।।

नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ।। 1.1.34 ।।

गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ।। 1.1.35 ।।

त्वमेव राजा धर्मज्ञ इति रामं वचो ऽब्रवीत् ।
रामो ऽपि परमोदारः सुमुखः सुमहायशाः ।
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ।। 1.1.36 ।।

पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।
निवर्त्तयामास ततो भरतं भरताग्रजः ।। 1.1.37 ।।

स काममनवाप्यैव रामपादावुपस्पृशन् ।। 1.1.38 ।।।

नन्दिग्रामे ऽकरोद्राज्यं रामागमनकाङ्क्षया ।
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ।। 1.1.39 ।।

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ।। 1.1.40 ।।

प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।। 1.1.41 ।।

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।। 1.1.42 ।।

खङ्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।
वसतस्तस्य रामस्य वने वनचरैः सह ।
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।। 1.1.43 ।।

स तेषां प्रतिशुश्राव राक्षसानां तथा वने ।। 1.1.44 ।।

प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ।। 1.1.45 ।।

तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ।। 1.1.46 ।।

ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ।। 1.1.47 ।।

निजघान रणे रामस्तेषां चैव पदानुगान् ।
वने तस्मिन्निवसता जनस्थाननिवासिनाम् ।। 1.1.48 ।।

रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः ।। 1.1.49 ।।

सहायं वरयामास मारीचन्नाम राक्षसम् ।
वार्यमाणः सुबहुशो मारीचेन स रावणः ।। 1.1.50 ।।

न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।। 1.1.51 ।।

जगाम सहमारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ।। 1.1.52 ।।

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।। 1.1.53 ।।

राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।। 1.1.54 ।।

मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।। 1.1.55 ।।

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्मचारिणीम् ।। 1.1.56 ।।

श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ।
सो
भ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ।। 1.1.57 ।।

शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ।। 1.1.58 ।।

हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ।। 1.1.59 ।।

आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ।। 1.1.60 ।।

चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
ततो वानरराजेन वैरानुकथनं प्रति ।। 1.1.61 ।।

रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।। 1.1.62 ।।

वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ।। 1.1.63 ।।

राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवो महापर्वतसन्निभम् ।। 1.1.64 ।।

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ।। 1.1.65 ।।

बिभेद च पुनस्तालान् सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ।। 1.1.66 ।।

ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ।। 1.1.67 ।।

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ।। 1.1.68 ।।

अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ।। 1.1.69 ।।

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ।। 1.1.70 ।।

स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ।। 1.1.71 ।।

ततो गृध्रस्य वचनात्सम्पातेर्हनुमान् बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ।। 1.1.72 ।।

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ।। 1.1.73 ।।

निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ।। 1.1.74 ।।

पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ।। 1.1.75 ।।

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ।। 1.1.76 ।।

ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ।। 1.1.77 ।।

सो ऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ।। 1.1.78 ।।

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ।। 1.1.79 ।।

दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ।। 1.1.80 ।।

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
रामस्सीतामनुप्राप्य परां व्रीडामुपागमत् ।। 1.1.81 ।।

तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ।। 1.1.82 ।।

ततो ऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः ।। 1.1.83 ।।

कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ।। 1.1.84 ।।

अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ।। 1.1.85 ।।

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ।। 1.1.86 ।।

भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः ।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ।। 1.1.87 ।।

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ।। 1.1.88 ।।

नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः ।
रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ।। 1.1.89 ।।

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ।। 1.1.90 ।।

न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ।। 1.1.91 ।।

न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ।। 1.1.92 ।।

न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ।। 1.1.93 ।।

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।। 1.1.94 ।।

गवां कोट्ययुतं दत्त्वा ब्रह्मलोकं प्रयास्यति ।
असङ्ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ।। 1.1.95 ।।

राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोके ऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ।। 1.1.96 ।।

दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। 1.1.97 ।।

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ।। 1.1.98 ।।

एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ।। 1.1.99 ।।

पठन् द्विजो वागृषभत्वमीयात्स्यात् क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रो ऽपि महत्त्वमीयात् ।। 1.1.100 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ।। 1 ।।

No comments:

Post a Comment