Monday, July 1, 2013

द्वन्द्व समासः - the dvandva compound

द्वन्द्व समासः

Introduction:

For a general introduction to समासाः (compounds), please refer here: http://learn-sanskrit-through-ramayanam.blogspot.com/2013/07/compound-word.html
चकार  बहुलो द्वन्द्वः - In this samAsa, there is usage of many च s.
The description of dvandva samAsa as given below has been extracted from Shabdamanjarii published by R. S. Vadyar and Sons, Kalpathi, Palaghat - 678 003, Kerala, Edition 2004.

यस्मिन् समासे प्राधान्यम् उभयोः स्यात्पदार्थयोः |
स हि द्वन्द्वो द्विधा ज्ञेयः बुधैरीति विनिश्चितः ||
इतरेतरयोगाख्यः समाहाराह्वयस्तथा |
द्वाभ्यां पादाभ्यां बहुभिरुभौ चेति चतुर्विधः ||

द्विपदेतरेतरयोगद्वन्द्वः

ययोर्बलेन समेतौ निहतौ कंसरावणौ।
सूर्याचन्द्रमसोर्वंश्यौ रामकृष्णावहं भजे॥
कंसश्च रावणश्च = कंसरावणौ । सूर्यश्च चन्द्रमाश्च = सूर्याचन्द्रमसौ । रामश्च कृष्णश्च = रामकृष्णौ ।

बहुपदेतरेतरयोगद्वन्द्वः

वापीकूपतटाकानां महतां स्थापनादपि ।
धर्मार्थकाममोक्षाः सिद्ध्यन्त्यत्र न संशयः ॥
वापी च कूपश्च तटाकश्च = वापीकूपतटाकाः ।
धर्मश्च कामश्च मोक्षश्च = धर्मार्थकाममोक्षाः ।

द्विपदसमाहारद्वन्द्वः

शीतोष्णं सुखदुःखं वा सहन् यो वर्तते सदा ।
नियम्य वाक्त्वचं सम्यक् स हि य्Oगीति कथ्यते ॥
शीतं च उष्णं च तयोः समाहारः = शीतोष्णम् ।
सुखं च दुःखं च तयोः समाहारः = सुखदुःखम् ।
वाक् च त्वक् च तयोः समाहारः = वाक्त्वचम् ।

बहुपदसमाहारद्वन्द्वः

ढक्कामृदङ्गपटहं यस्य दध्वान मन्दिरे ।
अश्वहस्तिरथं चास्तु भावुकं तस्य भूभृतः ॥
ढक्का च मृदङ्गश्च पटहश्च तेषां समाहारः = ढक्कामृदङ्गपटहं ।
अश्वश्च हस्ती च रथश्च तेषां समाहारः = अश्वहस्तिरथं ।

Examples:

तपश्च स्वाध्ययश्च तपःस्वाध्यायौ (1.1.1)


No comments:

Post a Comment